Sanskrit tools

Sanskrit declension


Declension of अयथोचित ayathocita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथोचितः ayathocitaḥ
अयथोचितौ ayathocitau
अयथोचिताः ayathocitāḥ
Vocative अयथोचित ayathocita
अयथोचितौ ayathocitau
अयथोचिताः ayathocitāḥ
Accusative अयथोचितम् ayathocitam
अयथोचितौ ayathocitau
अयथोचितान् ayathocitān
Instrumental अयथोचितेन ayathocitena
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितैः ayathocitaiḥ
Dative अयथोचिताय ayathocitāya
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितेभ्यः ayathocitebhyaḥ
Ablative अयथोचितात् ayathocitāt
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितेभ्यः ayathocitebhyaḥ
Genitive अयथोचितस्य ayathocitasya
अयथोचितयोः ayathocitayoḥ
अयथोचितानाम् ayathocitānām
Locative अयथोचिते ayathocite
अयथोचितयोः ayathocitayoḥ
अयथोचितेषु ayathociteṣu