Sanskrit tools

Sanskrit declension


Declension of अयदीक्षित ayadīkṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयदीक्षितः ayadīkṣitaḥ
अयदीक्षितौ ayadīkṣitau
अयदीक्षिताः ayadīkṣitāḥ
Vocative अयदीक्षित ayadīkṣita
अयदीक्षितौ ayadīkṣitau
अयदीक्षिताः ayadīkṣitāḥ
Accusative अयदीक्षितम् ayadīkṣitam
अयदीक्षितौ ayadīkṣitau
अयदीक्षितान् ayadīkṣitān
Instrumental अयदीक्षितेन ayadīkṣitena
अयदीक्षिताभ्याम् ayadīkṣitābhyām
अयदीक्षितैः ayadīkṣitaiḥ
Dative अयदीक्षिताय ayadīkṣitāya
अयदीक्षिताभ्याम् ayadīkṣitābhyām
अयदीक्षितेभ्यः ayadīkṣitebhyaḥ
Ablative अयदीक्षितात् ayadīkṣitāt
अयदीक्षिताभ्याम् ayadīkṣitābhyām
अयदीक्षितेभ्यः ayadīkṣitebhyaḥ
Genitive अयदीक्षितस्य ayadīkṣitasya
अयदीक्षितयोः ayadīkṣitayoḥ
अयदीक्षितानाम् ayadīkṣitānām
Locative अयदीक्षिते ayadīkṣite
अयदीक्षितयोः ayadīkṣitayoḥ
अयदीक्षितेषु ayadīkṣiteṣu