| Singular | Dual | Plural |
Nominative |
अयदीक्षितः
ayadīkṣitaḥ
|
अयदीक्षितौ
ayadīkṣitau
|
अयदीक्षिताः
ayadīkṣitāḥ
|
Vocative |
अयदीक्षित
ayadīkṣita
|
अयदीक्षितौ
ayadīkṣitau
|
अयदीक्षिताः
ayadīkṣitāḥ
|
Accusative |
अयदीक्षितम्
ayadīkṣitam
|
अयदीक्षितौ
ayadīkṣitau
|
अयदीक्षितान्
ayadīkṣitān
|
Instrumental |
अयदीक्षितेन
ayadīkṣitena
|
अयदीक्षिताभ्याम्
ayadīkṣitābhyām
|
अयदीक्षितैः
ayadīkṣitaiḥ
|
Dative |
अयदीक्षिताय
ayadīkṣitāya
|
अयदीक्षिताभ्याम्
ayadīkṣitābhyām
|
अयदीक्षितेभ्यः
ayadīkṣitebhyaḥ
|
Ablative |
अयदीक्षितात्
ayadīkṣitāt
|
अयदीक्षिताभ्याम्
ayadīkṣitābhyām
|
अयदीक्षितेभ्यः
ayadīkṣitebhyaḥ
|
Genitive |
अयदीक्षितस्य
ayadīkṣitasya
|
अयदीक्षितयोः
ayadīkṣitayoḥ
|
अयदीक्षितानाम्
ayadīkṣitānām
|
Locative |
अयदीक्षिते
ayadīkṣite
|
अयदीक्षितयोः
ayadīkṣitayoḥ
|
अयदीक्षितेषु
ayadīkṣiteṣu
|