| Singular | Dual | Plural |
Nominative |
अयन्त्रिता
ayantritā
|
अयन्त्रिते
ayantrite
|
अयन्त्रिताः
ayantritāḥ
|
Vocative |
अयन्त्रिते
ayantrite
|
अयन्त्रिते
ayantrite
|
अयन्त्रिताः
ayantritāḥ
|
Accusative |
अयन्त्रिताम्
ayantritām
|
अयन्त्रिते
ayantrite
|
अयन्त्रिताः
ayantritāḥ
|
Instrumental |
अयन्त्रितया
ayantritayā
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रिताभिः
ayantritābhiḥ
|
Dative |
अयन्त्रितायै
ayantritāyai
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रिताभ्यः
ayantritābhyaḥ
|
Ablative |
अयन्त्रितायाः
ayantritāyāḥ
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रिताभ्यः
ayantritābhyaḥ
|
Genitive |
अयन्त्रितायाः
ayantritāyāḥ
|
अयन्त्रितयोः
ayantritayoḥ
|
अयन्त्रितानाम्
ayantritānām
|
Locative |
अयन्त्रितायाम्
ayantritāyām
|
अयन्त्रितयोः
ayantritayoḥ
|
अयन्त्रितासु
ayantritāsu
|