Singular | Dual | Plural | |
Nominative |
अयवा
ayavā |
अयवानौ
ayavānau |
अयवानः
ayavānaḥ |
Vocative |
अयवन्
ayavan |
अयवानौ
ayavānau |
अयवानः
ayavānaḥ |
Accusative |
अयवानम्
ayavānam |
अयवानौ
ayavānau |
अयव्नः
ayavnaḥ |
Instrumental |
अयव्ना
ayavnā |
अयवभ्याम्
ayavabhyām |
अयवभिः
ayavabhiḥ |
Dative |
अयव्ने
ayavne |
अयवभ्याम्
ayavabhyām |
अयवभ्यः
ayavabhyaḥ |
Ablative |
अयव्नः
ayavnaḥ |
अयवभ्याम्
ayavabhyām |
अयवभ्यः
ayavabhyaḥ |
Genitive |
अयव्नः
ayavnaḥ |
अयव्नोः
ayavnoḥ |
अयव्नाम्
ayavnām |
Locative |
अयव्नि
ayavni अयवनि ayavani |
अयव्नोः
ayavnoḥ |
अयवसु
ayavasu |