Singular | Dual | Plural | |
Nominative |
अयावा
ayāvā |
अयावानौ
ayāvānau |
अयावानः
ayāvānaḥ |
Vocative |
अयावन्
ayāvan |
अयावानौ
ayāvānau |
अयावानः
ayāvānaḥ |
Accusative |
अयावानम्
ayāvānam |
अयावानौ
ayāvānau |
अयाव्नः
ayāvnaḥ |
Instrumental |
अयाव्ना
ayāvnā |
अयावभ्याम्
ayāvabhyām |
अयावभिः
ayāvabhiḥ |
Dative |
अयाव्ने
ayāvne |
अयावभ्याम्
ayāvabhyām |
अयावभ्यः
ayāvabhyaḥ |
Ablative |
अयाव्नः
ayāvnaḥ |
अयावभ्याम्
ayāvabhyām |
अयावभ्यः
ayāvabhyaḥ |
Genitive |
अयाव्नः
ayāvnaḥ |
अयाव्नोः
ayāvnoḥ |
अयाव्नाम्
ayāvnām |
Locative |
अयाव्नि
ayāvni अयावनि ayāvani |
अयाव्नोः
ayāvnoḥ |
अयावसु
ayāvasu |