Singular | Dual | Plural | |
Nominative |
वनेशयः
vaneśayaḥ |
वनेशयौ
vaneśayau |
वनेशयाः
vaneśayāḥ |
Vocative |
वनेशय
vaneśaya |
वनेशयौ
vaneśayau |
वनेशयाः
vaneśayāḥ |
Accusative |
वनेशयम्
vaneśayam |
वनेशयौ
vaneśayau |
वनेशयान्
vaneśayān |
Instrumental |
वनेशयेन
vaneśayena |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयैः
vaneśayaiḥ |
Dative |
वनेशयाय
vaneśayāya |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Ablative |
वनेशयात्
vaneśayāt |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Genitive |
वनेशयस्य
vaneśayasya |
वनेशययोः
vaneśayayoḥ |
वनेशयानाम्
vaneśayānām |
Locative |
वनेशये
vaneśaye |
वनेशययोः
vaneśayayoḥ |
वनेशयेषु
vaneśayeṣu |