Sanskrit tools

Sanskrit declension


Declension of वनेशय vaneśaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनेशयः vaneśayaḥ
वनेशयौ vaneśayau
वनेशयाः vaneśayāḥ
Vocative वनेशय vaneśaya
वनेशयौ vaneśayau
वनेशयाः vaneśayāḥ
Accusative वनेशयम् vaneśayam
वनेशयौ vaneśayau
वनेशयान् vaneśayān
Instrumental वनेशयेन vaneśayena
वनेशयाभ्याम् vaneśayābhyām
वनेशयैः vaneśayaiḥ
Dative वनेशयाय vaneśayāya
वनेशयाभ्याम् vaneśayābhyām
वनेशयेभ्यः vaneśayebhyaḥ
Ablative वनेशयात् vaneśayāt
वनेशयाभ्याम् vaneśayābhyām
वनेशयेभ्यः vaneśayebhyaḥ
Genitive वनेशयस्य vaneśayasya
वनेशययोः vaneśayayoḥ
वनेशयानाम् vaneśayānām
Locative वनेशये vaneśaye
वनेशययोः vaneśayayoḥ
वनेशयेषु vaneśayeṣu