Singular | Dual | Plural | |
Nominative |
वनेषट्
vaneṣaṭ |
वनेषहौ
vaneṣahau |
वनेषहः
vaneṣahaḥ |
Vocative |
वनेषट्
vaneṣaṭ |
वनेषहौ
vaneṣahau |
वनेषहः
vaneṣahaḥ |
Accusative |
वनेषहम्
vaneṣaham |
वनेषहौ
vaneṣahau |
वनेषहः
vaneṣahaḥ |
Instrumental |
वनेषहा
vaneṣahā |
वनेषड्भ्याम्
vaneṣaḍbhyām |
वनेषड्भिः
vaneṣaḍbhiḥ |
Dative |
वनेषहे
vaneṣahe |
वनेषड्भ्याम्
vaneṣaḍbhyām |
वनेषड्भ्यः
vaneṣaḍbhyaḥ |
Ablative |
वनेषहः
vaneṣahaḥ |
वनेषड्भ्याम्
vaneṣaḍbhyām |
वनेषड्भ्यः
vaneṣaḍbhyaḥ |
Genitive |
वनेषहः
vaneṣahaḥ |
वनेषहोः
vaneṣahoḥ |
वनेषहाम्
vaneṣahām |
Locative |
वनेषहि
vaneṣahi |
वनेषहोः
vaneṣahoḥ |
वनेषट्सु
vaneṣaṭsu वनेषट्त्सु vaneṣaṭtsu |