Singular | Dual | Plural | |
Nominative |
वन्तिः
vantiḥ |
वन्ती
vantī |
वन्तयः
vantayaḥ |
Vocative |
वन्ते
vante |
वन्ती
vantī |
वन्तयः
vantayaḥ |
Accusative |
वन्तिम्
vantim |
वन्ती
vantī |
वन्तीः
vantīḥ |
Instrumental |
वन्त्या
vantyā |
वन्तिभ्याम्
vantibhyām |
वन्तिभिः
vantibhiḥ |
Dative |
वन्तये
vantaye वन्त्यै vantyai |
वन्तिभ्याम्
vantibhyām |
वन्तिभ्यः
vantibhyaḥ |
Ablative |
वन्तेः
vanteḥ वन्त्याः vantyāḥ |
वन्तिभ्याम्
vantibhyām |
वन्तिभ्यः
vantibhyaḥ |
Genitive |
वन्तेः
vanteḥ वन्त्याः vantyāḥ |
वन्त्योः
vantyoḥ |
वन्तीनाम्
vantīnām |
Locative |
वन्तौ
vantau वन्त्याम् vantyām |
वन्त्योः
vantyoḥ |
वन्तिषु
vantiṣu |