Sanskrit tools

Sanskrit declension


Declension of वन्ति vanti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्तिः vantiḥ
वन्ती vantī
वन्तयः vantayaḥ
Vocative वन्ते vante
वन्ती vantī
वन्तयः vantayaḥ
Accusative वन्तिम् vantim
वन्ती vantī
वन्तीः vantīḥ
Instrumental वन्त्या vantyā
वन्तिभ्याम् vantibhyām
वन्तिभिः vantibhiḥ
Dative वन्तये vantaye
वन्त्यै vantyai
वन्तिभ्याम् vantibhyām
वन्तिभ्यः vantibhyaḥ
Ablative वन्तेः vanteḥ
वन्त्याः vantyāḥ
वन्तिभ्याम् vantibhyām
वन्तिभ्यः vantibhyaḥ
Genitive वन्तेः vanteḥ
वन्त्याः vantyāḥ
वन्त्योः vantyoḥ
वन्तीनाम् vantīnām
Locative वन्तौ vantau
वन्त्याम् vantyām
वन्त्योः vantyoḥ
वन्तिषु vantiṣu