Sanskrit tools

Sanskrit declension


Declension of वन्तृ vantṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative वन्ता vantā
वन्तारौ vantārau
वन्तारः vantāraḥ
Vocative वन्तः vantaḥ
वन्तारौ vantārau
वन्तारः vantāraḥ
Accusative वन्तारम् vantāram
वन्तारौ vantārau
वन्तॄन् vantṝn
Instrumental वन्त्रा vantrā
वन्तृभ्याम् vantṛbhyām
वन्तृभिः vantṛbhiḥ
Dative वन्त्रे vantre
वन्तृभ्याम् vantṛbhyām
वन्तृभ्यः vantṛbhyaḥ
Ablative वन्तुः vantuḥ
वन्तृभ्याम् vantṛbhyām
वन्तृभ्यः vantṛbhyaḥ
Genitive वन्तुः vantuḥ
वन्त्रोः vantroḥ
वन्तॄणाम् vantṝṇām
Locative वन्तरि vantari
वन्त्रोः vantroḥ
वन्तृषु vantṛṣu