Sanskrit tools

Sanskrit declension


Declension of वन्यपक्षिन् vanyapakṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वन्यपक्षी vanyapakṣī
वन्यपक्षिणौ vanyapakṣiṇau
वन्यपक्षिणः vanyapakṣiṇaḥ
Vocative वन्यपक्षिन् vanyapakṣin
वन्यपक्षिणौ vanyapakṣiṇau
वन्यपक्षिणः vanyapakṣiṇaḥ
Accusative वन्यपक्षिणम् vanyapakṣiṇam
वन्यपक्षिणौ vanyapakṣiṇau
वन्यपक्षिणः vanyapakṣiṇaḥ
Instrumental वन्यपक्षिणा vanyapakṣiṇā
वन्यपक्षिभ्याम् vanyapakṣibhyām
वन्यपक्षिभिः vanyapakṣibhiḥ
Dative वन्यपक्षिणे vanyapakṣiṇe
वन्यपक्षिभ्याम् vanyapakṣibhyām
वन्यपक्षिभ्यः vanyapakṣibhyaḥ
Ablative वन्यपक्षिणः vanyapakṣiṇaḥ
वन्यपक्षिभ्याम् vanyapakṣibhyām
वन्यपक्षिभ्यः vanyapakṣibhyaḥ
Genitive वन्यपक्षिणः vanyapakṣiṇaḥ
वन्यपक्षिणोः vanyapakṣiṇoḥ
वन्यपक्षिणम् vanyapakṣiṇam
Locative वन्यपक्षिणि vanyapakṣiṇi
वन्यपक्षिणोः vanyapakṣiṇoḥ
वन्यपक्षिषु vanyapakṣiṣu