| Singular | Dual | Plural |
Nominative |
वन्यपक्षी
vanyapakṣī
|
वन्यपक्षिणौ
vanyapakṣiṇau
|
वन्यपक्षिणः
vanyapakṣiṇaḥ
|
Vocative |
वन्यपक्षिन्
vanyapakṣin
|
वन्यपक्षिणौ
vanyapakṣiṇau
|
वन्यपक्षिणः
vanyapakṣiṇaḥ
|
Accusative |
वन्यपक्षिणम्
vanyapakṣiṇam
|
वन्यपक्षिणौ
vanyapakṣiṇau
|
वन्यपक्षिणः
vanyapakṣiṇaḥ
|
Instrumental |
वन्यपक्षिणा
vanyapakṣiṇā
|
वन्यपक्षिभ्याम्
vanyapakṣibhyām
|
वन्यपक्षिभिः
vanyapakṣibhiḥ
|
Dative |
वन्यपक्षिणे
vanyapakṣiṇe
|
वन्यपक्षिभ्याम्
vanyapakṣibhyām
|
वन्यपक्षिभ्यः
vanyapakṣibhyaḥ
|
Ablative |
वन्यपक्षिणः
vanyapakṣiṇaḥ
|
वन्यपक्षिभ्याम्
vanyapakṣibhyām
|
वन्यपक्षिभ्यः
vanyapakṣibhyaḥ
|
Genitive |
वन्यपक्षिणः
vanyapakṣiṇaḥ
|
वन्यपक्षिणोः
vanyapakṣiṇoḥ
|
वन्यपक्षिणम्
vanyapakṣiṇam
|
Locative |
वन्यपक्षिणि
vanyapakṣiṇi
|
वन्यपक्षिणोः
vanyapakṣiṇoḥ
|
वन्यपक्षिषु
vanyapakṣiṣu
|