| Singular | Dual | Plural |
Nominative |
वन्यान्नभोजनः
vanyānnabhojanaḥ
|
वन्यान्नभोजनौ
vanyānnabhojanau
|
वन्यान्नभोजनाः
vanyānnabhojanāḥ
|
Vocative |
वन्यान्नभोजन
vanyānnabhojana
|
वन्यान्नभोजनौ
vanyānnabhojanau
|
वन्यान्नभोजनाः
vanyānnabhojanāḥ
|
Accusative |
वन्यान्नभोजनम्
vanyānnabhojanam
|
वन्यान्नभोजनौ
vanyānnabhojanau
|
वन्यान्नभोजनान्
vanyānnabhojanān
|
Instrumental |
वन्यान्नभोजनेन
vanyānnabhojanena
|
वन्यान्नभोजनाभ्याम्
vanyānnabhojanābhyām
|
वन्यान्नभोजनैः
vanyānnabhojanaiḥ
|
Dative |
वन्यान्नभोजनाय
vanyānnabhojanāya
|
वन्यान्नभोजनाभ्याम्
vanyānnabhojanābhyām
|
वन्यान्नभोजनेभ्यः
vanyānnabhojanebhyaḥ
|
Ablative |
वन्यान्नभोजनात्
vanyānnabhojanāt
|
वन्यान्नभोजनाभ्याम्
vanyānnabhojanābhyām
|
वन्यान्नभोजनेभ्यः
vanyānnabhojanebhyaḥ
|
Genitive |
वन्यान्नभोजनस्य
vanyānnabhojanasya
|
वन्यान्नभोजनयोः
vanyānnabhojanayoḥ
|
वन्यान्नभोजनानाम्
vanyānnabhojanānām
|
Locative |
वन्यान्नभोजने
vanyānnabhojane
|
वन्यान्नभोजनयोः
vanyānnabhojanayoḥ
|
वन्यान्नभोजनेषु
vanyānnabhojaneṣu
|