Sanskrit tools

Sanskrit declension


Declension of वन्यान्नभोजन vanyānnabhojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्यान्नभोजनः vanyānnabhojanaḥ
वन्यान्नभोजनौ vanyānnabhojanau
वन्यान्नभोजनाः vanyānnabhojanāḥ
Vocative वन्यान्नभोजन vanyānnabhojana
वन्यान्नभोजनौ vanyānnabhojanau
वन्यान्नभोजनाः vanyānnabhojanāḥ
Accusative वन्यान्नभोजनम् vanyānnabhojanam
वन्यान्नभोजनौ vanyānnabhojanau
वन्यान्नभोजनान् vanyānnabhojanān
Instrumental वन्यान्नभोजनेन vanyānnabhojanena
वन्यान्नभोजनाभ्याम् vanyānnabhojanābhyām
वन्यान्नभोजनैः vanyānnabhojanaiḥ
Dative वन्यान्नभोजनाय vanyānnabhojanāya
वन्यान्नभोजनाभ्याम् vanyānnabhojanābhyām
वन्यान्नभोजनेभ्यः vanyānnabhojanebhyaḥ
Ablative वन्यान्नभोजनात् vanyānnabhojanāt
वन्यान्नभोजनाभ्याम् vanyānnabhojanābhyām
वन्यान्नभोजनेभ्यः vanyānnabhojanebhyaḥ
Genitive वन्यान्नभोजनस्य vanyānnabhojanasya
वन्यान्नभोजनयोः vanyānnabhojanayoḥ
वन्यान्नभोजनानाम् vanyānnabhojanānām
Locative वन्यान्नभोजने vanyānnabhojane
वन्यान्नभोजनयोः vanyānnabhojanayoḥ
वन्यान्नभोजनेषु vanyānnabhojaneṣu