| Singular | Dual | Plural |
Nominative |
वन्याशनः
vanyāśanaḥ
|
वन्याशनौ
vanyāśanau
|
वन्याशनाः
vanyāśanāḥ
|
Vocative |
वन्याशन
vanyāśana
|
वन्याशनौ
vanyāśanau
|
वन्याशनाः
vanyāśanāḥ
|
Accusative |
वन्याशनम्
vanyāśanam
|
वन्याशनौ
vanyāśanau
|
वन्याशनान्
vanyāśanān
|
Instrumental |
वन्याशनेन
vanyāśanena
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनैः
vanyāśanaiḥ
|
Dative |
वन्याशनाय
vanyāśanāya
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनेभ्यः
vanyāśanebhyaḥ
|
Ablative |
वन्याशनात्
vanyāśanāt
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनेभ्यः
vanyāśanebhyaḥ
|
Genitive |
वन्याशनस्य
vanyāśanasya
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनानाम्
vanyāśanānām
|
Locative |
वन्याशने
vanyāśane
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनेषु
vanyāśaneṣu
|