Sanskrit tools

Sanskrit declension


Declension of वन्येतर vanyetara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्येतरम् vanyetaram
वन्येतरे vanyetare
वन्येतराणि vanyetarāṇi
Vocative वन्येतर vanyetara
वन्येतरे vanyetare
वन्येतराणि vanyetarāṇi
Accusative वन्येतरम् vanyetaram
वन्येतरे vanyetare
वन्येतराणि vanyetarāṇi
Instrumental वन्येतरेण vanyetareṇa
वन्येतराभ्याम् vanyetarābhyām
वन्येतरैः vanyetaraiḥ
Dative वन्येतराय vanyetarāya
वन्येतराभ्याम् vanyetarābhyām
वन्येतरेभ्यः vanyetarebhyaḥ
Ablative वन्येतरात् vanyetarāt
वन्येतराभ्याम् vanyetarābhyām
वन्येतरेभ्यः vanyetarebhyaḥ
Genitive वन्येतरस्य vanyetarasya
वन्येतरयोः vanyetarayoḥ
वन्येतराणाम् vanyetarāṇām
Locative वन्येतरे vanyetare
वन्येतरयोः vanyetarayoḥ
वन्येतरेषु vanyetareṣu