| Singular | Dual | Plural |
Nominative |
वन्येतरम्
vanyetaram
|
वन्येतरे
vanyetare
|
वन्येतराणि
vanyetarāṇi
|
Vocative |
वन्येतर
vanyetara
|
वन्येतरे
vanyetare
|
वन्येतराणि
vanyetarāṇi
|
Accusative |
वन्येतरम्
vanyetaram
|
वन्येतरे
vanyetare
|
वन्येतराणि
vanyetarāṇi
|
Instrumental |
वन्येतरेण
vanyetareṇa
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरैः
vanyetaraiḥ
|
Dative |
वन्येतराय
vanyetarāya
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरेभ्यः
vanyetarebhyaḥ
|
Ablative |
वन्येतरात्
vanyetarāt
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरेभ्यः
vanyetarebhyaḥ
|
Genitive |
वन्येतरस्य
vanyetarasya
|
वन्येतरयोः
vanyetarayoḥ
|
वन्येतराणाम्
vanyetarāṇām
|
Locative |
वन्येतरे
vanyetare
|
वन्येतरयोः
vanyetarayoḥ
|
वन्येतरेषु
vanyetareṣu
|