Sanskrit tools

Sanskrit declension


Declension of वन्येभ vanyebha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्येभः vanyebhaḥ
वन्येभौ vanyebhau
वन्येभाः vanyebhāḥ
Vocative वन्येभ vanyebha
वन्येभौ vanyebhau
वन्येभाः vanyebhāḥ
Accusative वन्येभम् vanyebham
वन्येभौ vanyebhau
वन्येभान् vanyebhān
Instrumental वन्येभेन vanyebhena
वन्येभाभ्याम् vanyebhābhyām
वन्येभैः vanyebhaiḥ
Dative वन्येभाय vanyebhāya
वन्येभाभ्याम् vanyebhābhyām
वन्येभेभ्यः vanyebhebhyaḥ
Ablative वन्येभात् vanyebhāt
वन्येभाभ्याम् vanyebhābhyām
वन्येभेभ्यः vanyebhebhyaḥ
Genitive वन्येभस्य vanyebhasya
वन्येभयोः vanyebhayoḥ
वन्येभानाम् vanyebhānām
Locative वन्येभे vanyebhe
वन्येभयोः vanyebhayoḥ
वन्येभेषु vanyebheṣu