Sanskrit tools

Sanskrit declension


Declension of वनिष्ठुसव vaniṣṭhusava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनिष्ठुसवः vaniṣṭhusavaḥ
वनिष्ठुसवौ vaniṣṭhusavau
वनिष्ठुसवाः vaniṣṭhusavāḥ
Vocative वनिष्ठुसव vaniṣṭhusava
वनिष्ठुसवौ vaniṣṭhusavau
वनिष्ठुसवाः vaniṣṭhusavāḥ
Accusative वनिष्ठुसवम् vaniṣṭhusavam
वनिष्ठुसवौ vaniṣṭhusavau
वनिष्ठुसवान् vaniṣṭhusavān
Instrumental वनिष्ठुसवेन vaniṣṭhusavena
वनिष्ठुसवाभ्याम् vaniṣṭhusavābhyām
वनिष्ठुसवैः vaniṣṭhusavaiḥ
Dative वनिष्ठुसवाय vaniṣṭhusavāya
वनिष्ठुसवाभ्याम् vaniṣṭhusavābhyām
वनिष्ठुसवेभ्यः vaniṣṭhusavebhyaḥ
Ablative वनिष्ठुसवात् vaniṣṭhusavāt
वनिष्ठुसवाभ्याम् vaniṣṭhusavābhyām
वनिष्ठुसवेभ्यः vaniṣṭhusavebhyaḥ
Genitive वनिष्ठुसवस्य vaniṣṭhusavasya
वनिष्ठुसवयोः vaniṣṭhusavayoḥ
वनिष्ठुसवानाम् vaniṣṭhusavānām
Locative वनिष्ठुसवे vaniṣṭhusave
वनिष्ठुसवयोः vaniṣṭhusavayoḥ
वनिष्ठुसवेषु vaniṣṭhusaveṣu