| Singular | Dual | Plural |
Nominative |
वनिष्ठुसवः
vaniṣṭhusavaḥ
|
वनिष्ठुसवौ
vaniṣṭhusavau
|
वनिष्ठुसवाः
vaniṣṭhusavāḥ
|
Vocative |
वनिष्ठुसव
vaniṣṭhusava
|
वनिष्ठुसवौ
vaniṣṭhusavau
|
वनिष्ठुसवाः
vaniṣṭhusavāḥ
|
Accusative |
वनिष्ठुसवम्
vaniṣṭhusavam
|
वनिष्ठुसवौ
vaniṣṭhusavau
|
वनिष्ठुसवान्
vaniṣṭhusavān
|
Instrumental |
वनिष्ठुसवेन
vaniṣṭhusavena
|
वनिष्ठुसवाभ्याम्
vaniṣṭhusavābhyām
|
वनिष्ठुसवैः
vaniṣṭhusavaiḥ
|
Dative |
वनिष्ठुसवाय
vaniṣṭhusavāya
|
वनिष्ठुसवाभ्याम्
vaniṣṭhusavābhyām
|
वनिष्ठुसवेभ्यः
vaniṣṭhusavebhyaḥ
|
Ablative |
वनिष्ठुसवात्
vaniṣṭhusavāt
|
वनिष्ठुसवाभ्याम्
vaniṣṭhusavābhyām
|
वनिष्ठुसवेभ्यः
vaniṣṭhusavebhyaḥ
|
Genitive |
वनिष्ठुसवस्य
vaniṣṭhusavasya
|
वनिष्ठुसवयोः
vaniṣṭhusavayoḥ
|
वनिष्ठुसवानाम्
vaniṣṭhusavānām
|
Locative |
वनिष्ठुसवे
vaniṣṭhusave
|
वनिष्ठुसवयोः
vaniṣṭhusavayoḥ
|
वनिष्ठुसवेषु
vaniṣṭhusaveṣu
|