Sanskrit tools

Sanskrit declension


Declension of वनिष्णु vaniṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनिष्णुः vaniṣṇuḥ
वनिष्णू vaniṣṇū
वनिष्णवः vaniṣṇavaḥ
Vocative वनिष्णो vaniṣṇo
वनिष्णू vaniṣṇū
वनिष्णवः vaniṣṇavaḥ
Accusative वनिष्णुम् vaniṣṇum
वनिष्णू vaniṣṇū
वनिष्णून् vaniṣṇūn
Instrumental वनिष्णुना vaniṣṇunā
वनिष्णुभ्याम् vaniṣṇubhyām
वनिष्णुभिः vaniṣṇubhiḥ
Dative वनिष्णवे vaniṣṇave
वनिष्णुभ्याम् vaniṣṇubhyām
वनिष्णुभ्यः vaniṣṇubhyaḥ
Ablative वनिष्णोः vaniṣṇoḥ
वनिष्णुभ्याम् vaniṣṇubhyām
वनिष्णुभ्यः vaniṣṇubhyaḥ
Genitive वनिष्णोः vaniṣṇoḥ
वनिष्ण्वोः vaniṣṇvoḥ
वनिष्णूनाम् vaniṣṇūnām
Locative वनिष्णौ vaniṣṇau
वनिष्ण्वोः vaniṣṇvoḥ
वनिष्णुषु vaniṣṇuṣu