Sanskrit tools

Sanskrit declension


Declension of वनीवाहित vanīvāhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनीवाहितः vanīvāhitaḥ
वनीवाहितौ vanīvāhitau
वनीवाहिताः vanīvāhitāḥ
Vocative वनीवाहित vanīvāhita
वनीवाहितौ vanīvāhitau
वनीवाहिताः vanīvāhitāḥ
Accusative वनीवाहितम् vanīvāhitam
वनीवाहितौ vanīvāhitau
वनीवाहितान् vanīvāhitān
Instrumental वनीवाहितेन vanīvāhitena
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितैः vanīvāhitaiḥ
Dative वनीवाहिताय vanīvāhitāya
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितेभ्यः vanīvāhitebhyaḥ
Ablative वनीवाहितात् vanīvāhitāt
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितेभ्यः vanīvāhitebhyaḥ
Genitive वनीवाहितस्य vanīvāhitasya
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितानाम् vanīvāhitānām
Locative वनीवाहिते vanīvāhite
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितेषु vanīvāhiteṣu