| Singular | Dual | Plural |
Nominative |
वनीवाहितः
vanīvāhitaḥ
|
वनीवाहितौ
vanīvāhitau
|
वनीवाहिताः
vanīvāhitāḥ
|
Vocative |
वनीवाहित
vanīvāhita
|
वनीवाहितौ
vanīvāhitau
|
वनीवाहिताः
vanīvāhitāḥ
|
Accusative |
वनीवाहितम्
vanīvāhitam
|
वनीवाहितौ
vanīvāhitau
|
वनीवाहितान्
vanīvāhitān
|
Instrumental |
वनीवाहितेन
vanīvāhitena
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितैः
vanīvāhitaiḥ
|
Dative |
वनीवाहिताय
vanīvāhitāya
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Ablative |
वनीवाहितात्
vanīvāhitāt
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Genitive |
वनीवाहितस्य
vanīvāhitasya
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितानाम्
vanīvāhitānām
|
Locative |
वनीवाहिते
vanīvāhite
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितेषु
vanīvāhiteṣu
|