Singular | Dual | Plural | |
Nominative |
वन्दः
vandaḥ |
वन्दौ
vandau |
वन्दाः
vandāḥ |
Vocative |
वन्द
vanda |
वन्दौ
vandau |
वन्दाः
vandāḥ |
Accusative |
वन्दम्
vandam |
वन्दौ
vandau |
वन्दान्
vandān |
Instrumental |
वन्देन
vandena |
वन्दाभ्याम्
vandābhyām |
वन्दैः
vandaiḥ |
Dative |
वन्दाय
vandāya |
वन्दाभ्याम्
vandābhyām |
वन्देभ्यः
vandebhyaḥ |
Ablative |
वन्दात्
vandāt |
वन्दाभ्याम्
vandābhyām |
वन्देभ्यः
vandebhyaḥ |
Genitive |
वन्दस्य
vandasya |
वन्दयोः
vandayoḥ |
वन्दानाम्
vandānām |
Locative |
वन्दे
vande |
वन्दयोः
vandayoḥ |
वन्देषु
vandeṣu |