Sanskrit tools

Sanskrit declension


Declension of वन्द vanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दः vandaḥ
वन्दौ vandau
वन्दाः vandāḥ
Vocative वन्द vanda
वन्दौ vandau
वन्दाः vandāḥ
Accusative वन्दम् vandam
वन्दौ vandau
वन्दान् vandān
Instrumental वन्देन vandena
वन्दाभ्याम् vandābhyām
वन्दैः vandaiḥ
Dative वन्दाय vandāya
वन्दाभ्याम् vandābhyām
वन्देभ्यः vandebhyaḥ
Ablative वन्दात् vandāt
वन्दाभ्याम् vandābhyām
वन्देभ्यः vandebhyaḥ
Genitive वन्दस्य vandasya
वन्दयोः vandayoḥ
वन्दानाम् vandānām
Locative वन्दे vande
वन्दयोः vandayoḥ
वन्देषु vandeṣu