Sanskrit tools

Sanskrit declension


Declension of वन्दा vandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दा vandā
वन्दे vande
वन्दाः vandāḥ
Vocative वन्दे vande
वन्दे vande
वन्दाः vandāḥ
Accusative वन्दाम् vandām
वन्दे vande
वन्दाः vandāḥ
Instrumental वन्दया vandayā
वन्दाभ्याम् vandābhyām
वन्दाभिः vandābhiḥ
Dative वन्दायै vandāyai
वन्दाभ्याम् vandābhyām
वन्दाभ्यः vandābhyaḥ
Ablative वन्दायाः vandāyāḥ
वन्दाभ्याम् vandābhyām
वन्दाभ्यः vandābhyaḥ
Genitive वन्दायाः vandāyāḥ
वन्दयोः vandayoḥ
वन्दानाम् vandānām
Locative वन्दायाम् vandāyām
वन्दयोः vandayoḥ
वन्दासु vandāsu