Singular | Dual | Plural | |
Nominative |
वन्दथः
vandathaḥ |
वन्दथौ
vandathau |
वन्दथाः
vandathāḥ |
Vocative |
वन्दथ
vandatha |
वन्दथौ
vandathau |
वन्दथाः
vandathāḥ |
Accusative |
वन्दथम्
vandatham |
वन्दथौ
vandathau |
वन्दथान्
vandathān |
Instrumental |
वन्दथेन
vandathena |
वन्दथाभ्याम्
vandathābhyām |
वन्दथैः
vandathaiḥ |
Dative |
वन्दथाय
vandathāya |
वन्दथाभ्याम्
vandathābhyām |
वन्दथेभ्यः
vandathebhyaḥ |
Ablative |
वन्दथात्
vandathāt |
वन्दथाभ्याम्
vandathābhyām |
वन्दथेभ्यः
vandathebhyaḥ |
Genitive |
वन्दथस्य
vandathasya |
वन्दथयोः
vandathayoḥ |
वन्दथानाम्
vandathānām |
Locative |
वन्दथे
vandathe |
वन्दथयोः
vandathayoḥ |
वन्दथेषु
vandatheṣu |