| Singular | Dual | Plural |
Nominative |
वन्दनेस्थः
vandanesthaḥ
|
वन्दनेस्थौ
vandanesthau
|
वन्दनेस्थाः
vandanesthāḥ
|
Vocative |
वन्दनेस्थ
vandanestha
|
वन्दनेस्थौ
vandanesthau
|
वन्दनेस्थाः
vandanesthāḥ
|
Accusative |
वन्दनेस्थम्
vandanestham
|
वन्दनेस्थौ
vandanesthau
|
वन्दनेस्थान्
vandanesthān
|
Instrumental |
वन्दनेस्थेन
vandanesthena
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थैः
vandanesthaiḥ
|
Dative |
वन्दनेस्थाय
vandanesthāya
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थेभ्यः
vandanesthebhyaḥ
|
Ablative |
वन्दनेस्थात्
vandanesthāt
|
वन्दनेस्थाभ्याम्
vandanesthābhyām
|
वन्दनेस्थेभ्यः
vandanesthebhyaḥ
|
Genitive |
वन्दनेस्थस्य
vandanesthasya
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थानाम्
vandanesthānām
|
Locative |
वन्दनेस्थे
vandanesthe
|
वन्दनेस्थयोः
vandanesthayoḥ
|
वन्दनेस्थेषु
vandanestheṣu
|