Sanskrit tools

Sanskrit declension


Declension of वन्दनीय vandanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दनीयम् vandanīyam
वन्दनीये vandanīye
वन्दनीयानि vandanīyāni
Vocative वन्दनीय vandanīya
वन्दनीये vandanīye
वन्दनीयानि vandanīyāni
Accusative वन्दनीयम् vandanīyam
वन्दनीये vandanīye
वन्दनीयानि vandanīyāni
Instrumental वन्दनीयेन vandanīyena
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयैः vandanīyaiḥ
Dative वन्दनीयाय vandanīyāya
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयेभ्यः vandanīyebhyaḥ
Ablative वन्दनीयात् vandanīyāt
वन्दनीयाभ्याम् vandanīyābhyām
वन्दनीयेभ्यः vandanīyebhyaḥ
Genitive वन्दनीयस्य vandanīyasya
वन्दनीययोः vandanīyayoḥ
वन्दनीयानाम् vandanīyānām
Locative वन्दनीये vandanīye
वन्दनीययोः vandanīyayoḥ
वन्दनीयेषु vandanīyeṣu