Singular | Dual | Plural | |
Nominative |
वन्दा
vandā |
वन्दे
vande |
वन्दाः
vandāḥ |
Vocative |
वन्दे
vande |
वन्दे
vande |
वन्दाः
vandāḥ |
Accusative |
वन्दाम्
vandām |
वन्दे
vande |
वन्दाः
vandāḥ |
Instrumental |
वन्दया
vandayā |
वन्दाभ्याम्
vandābhyām |
वन्दाभिः
vandābhiḥ |
Dative |
वन्दायै
vandāyai |
वन्दाभ्याम्
vandābhyām |
वन्दाभ्यः
vandābhyaḥ |
Ablative |
वन्दायाः
vandāyāḥ |
वन्दाभ्याम्
vandābhyām |
वन्दाभ्यः
vandābhyaḥ |
Genitive |
वन्दायाः
vandāyāḥ |
वन्दयोः
vandayoḥ |
वन्दानाम्
vandānām |
Locative |
वन्दायाम्
vandāyām |
वन्दयोः
vandayoḥ |
वन्दासु
vandāsu |