Singular | Dual | Plural | |
Nominative |
वन्दाकः
vandākaḥ |
वन्दाकौ
vandākau |
वन्दाकाः
vandākāḥ |
Vocative |
वन्दाक
vandāka |
वन्दाकौ
vandākau |
वन्दाकाः
vandākāḥ |
Accusative |
वन्दाकम्
vandākam |
वन्दाकौ
vandākau |
वन्दाकान्
vandākān |
Instrumental |
वन्दाकेन
vandākena |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकैः
vandākaiḥ |
Dative |
वन्दाकाय
vandākāya |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकेभ्यः
vandākebhyaḥ |
Ablative |
वन्दाकात्
vandākāt |
वन्दाकाभ्याम्
vandākābhyām |
वन्दाकेभ्यः
vandākebhyaḥ |
Genitive |
वन्दाकस्य
vandākasya |
वन्दाकयोः
vandākayoḥ |
वन्दाकानाम्
vandākānām |
Locative |
वन्दाके
vandāke |
वन्दाकयोः
vandākayoḥ |
वन्दाकेषु
vandākeṣu |