Sanskrit tools

Sanskrit declension


Declension of वन्दाक vandāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दाकः vandākaḥ
वन्दाकौ vandākau
वन्दाकाः vandākāḥ
Vocative वन्दाक vandāka
वन्दाकौ vandākau
वन्दाकाः vandākāḥ
Accusative वन्दाकम् vandākam
वन्दाकौ vandākau
वन्दाकान् vandākān
Instrumental वन्दाकेन vandākena
वन्दाकाभ्याम् vandākābhyām
वन्दाकैः vandākaiḥ
Dative वन्दाकाय vandākāya
वन्दाकाभ्याम् vandākābhyām
वन्दाकेभ्यः vandākebhyaḥ
Ablative वन्दाकात् vandākāt
वन्दाकाभ्याम् vandākābhyām
वन्दाकेभ्यः vandākebhyaḥ
Genitive वन्दाकस्य vandākasya
वन्दाकयोः vandākayoḥ
वन्दाकानाम् vandākānām
Locative वन्दाके vandāke
वन्दाकयोः vandākayoḥ
वन्दाकेषु vandākeṣu