Singular | Dual | Plural | |
Nominative |
वन्दारः
vandāraḥ |
वन्दारौ
vandārau |
वन्दाराः
vandārāḥ |
Vocative |
वन्दार
vandāra |
वन्दारौ
vandārau |
वन्दाराः
vandārāḥ |
Accusative |
वन्दारम्
vandāram |
वन्दारौ
vandārau |
वन्दारान्
vandārān |
Instrumental |
वन्दारेण
vandāreṇa |
वन्दाराभ्याम्
vandārābhyām |
वन्दारैः
vandāraiḥ |
Dative |
वन्दाराय
vandārāya |
वन्दाराभ्याम्
vandārābhyām |
वन्दारेभ्यः
vandārebhyaḥ |
Ablative |
वन्दारात्
vandārāt |
वन्दाराभ्याम्
vandārābhyām |
वन्दारेभ्यः
vandārebhyaḥ |
Genitive |
वन्दारस्य
vandārasya |
वन्दारयोः
vandārayoḥ |
वन्दाराणाम्
vandārāṇām |
Locative |
वन्दारे
vandāre |
वन्दारयोः
vandārayoḥ |
वन्दारेषु
vandāreṣu |