Sanskrit tools

Sanskrit declension


Declension of वन्दार vandāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दारः vandāraḥ
वन्दारौ vandārau
वन्दाराः vandārāḥ
Vocative वन्दार vandāra
वन्दारौ vandārau
वन्दाराः vandārāḥ
Accusative वन्दारम् vandāram
वन्दारौ vandārau
वन्दारान् vandārān
Instrumental वन्दारेण vandāreṇa
वन्दाराभ्याम् vandārābhyām
वन्दारैः vandāraiḥ
Dative वन्दाराय vandārāya
वन्दाराभ्याम् vandārābhyām
वन्दारेभ्यः vandārebhyaḥ
Ablative वन्दारात् vandārāt
वन्दाराभ्याम् vandārābhyām
वन्दारेभ्यः vandārebhyaḥ
Genitive वन्दारस्य vandārasya
वन्दारयोः vandārayoḥ
वन्दाराणाम् vandārāṇām
Locative वन्दारे vandāre
वन्दारयोः vandārayoḥ
वन्दारेषु vandāreṣu