Singular | Dual | Plural | |
Nominative |
वन्दारुः
vandāruḥ |
वन्दारू
vandārū |
वन्दारवः
vandāravaḥ |
Vocative |
वन्दारो
vandāro |
वन्दारू
vandārū |
वन्दारवः
vandāravaḥ |
Accusative |
वन्दारुम्
vandārum |
वन्दारू
vandārū |
वन्दारूः
vandārūḥ |
Instrumental |
वन्दार्वा
vandārvā |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभिः
vandārubhiḥ |
Dative |
वन्दारवे
vandārave वन्दार्वै vandārvai |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Ablative |
वन्दारोः
vandāroḥ वन्दार्वाः vandārvāḥ |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Genitive |
वन्दारोः
vandāroḥ वन्दार्वाः vandārvāḥ |
वन्दार्वोः
vandārvoḥ |
वन्दारूणाम्
vandārūṇām |
Locative |
वन्दारौ
vandārau वन्दार्वाम् vandārvām |
वन्दार्वोः
vandārvoḥ |
वन्दारुषु
vandāruṣu |