Sanskrit tools

Sanskrit declension


Declension of वन्दारु vandāru, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दारुः vandāruḥ
वन्दारू vandārū
वन्दारवः vandāravaḥ
Vocative वन्दारो vandāro
वन्दारू vandārū
वन्दारवः vandāravaḥ
Accusative वन्दारुम् vandārum
वन्दारू vandārū
वन्दारूः vandārūḥ
Instrumental वन्दार्वा vandārvā
वन्दारुभ्याम् vandārubhyām
वन्दारुभिः vandārubhiḥ
Dative वन्दारवे vandārave
वन्दार्वै vandārvai
वन्दारुभ्याम् vandārubhyām
वन्दारुभ्यः vandārubhyaḥ
Ablative वन्दारोः vandāroḥ
वन्दार्वाः vandārvāḥ
वन्दारुभ्याम् vandārubhyām
वन्दारुभ्यः vandārubhyaḥ
Genitive वन्दारोः vandāroḥ
वन्दार्वाः vandārvāḥ
वन्दार्वोः vandārvoḥ
वन्दारूणाम् vandārūṇām
Locative वन्दारौ vandārau
वन्दार्वाम् vandārvām
वन्दार्वोः vandārvoḥ
वन्दारुषु vandāruṣu