Sanskrit tools

Sanskrit declension


Declension of वन्दारु vandāru, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दारु vandāru
वन्दारुणी vandāruṇī
वन्दारूणि vandārūṇi
Vocative वन्दारो vandāro
वन्दारु vandāru
वन्दारुणी vandāruṇī
वन्दारूणि vandārūṇi
Accusative वन्दारु vandāru
वन्दारुणी vandāruṇī
वन्दारूणि vandārūṇi
Instrumental वन्दारुणा vandāruṇā
वन्दारुभ्याम् vandārubhyām
वन्दारुभिः vandārubhiḥ
Dative वन्दारुणे vandāruṇe
वन्दारुभ्याम् vandārubhyām
वन्दारुभ्यः vandārubhyaḥ
Ablative वन्दारुणः vandāruṇaḥ
वन्दारुभ्याम् vandārubhyām
वन्दारुभ्यः vandārubhyaḥ
Genitive वन्दारुणः vandāruṇaḥ
वन्दारुणोः vandāruṇoḥ
वन्दारूणाम् vandārūṇām
Locative वन्दारुणि vandāruṇi
वन्दारुणोः vandāruṇoḥ
वन्दारुषु vandāruṣu