Singular | Dual | Plural | |
Nominative |
वन्दितः
vanditaḥ |
वन्दितौ
vanditau |
वन्दिताः
vanditāḥ |
Vocative |
वन्दित
vandita |
वन्दितौ
vanditau |
वन्दिताः
vanditāḥ |
Accusative |
वन्दितम्
vanditam |
वन्दितौ
vanditau |
वन्दितान्
vanditān |
Instrumental |
वन्दितेन
vanditena |
वन्दिताभ्याम्
vanditābhyām |
वन्दितैः
vanditaiḥ |
Dative |
वन्दिताय
vanditāya |
वन्दिताभ्याम्
vanditābhyām |
वन्दितेभ्यः
vanditebhyaḥ |
Ablative |
वन्दितात्
vanditāt |
वन्दिताभ्याम्
vanditābhyām |
वन्दितेभ्यः
vanditebhyaḥ |
Genitive |
वन्दितस्य
vanditasya |
वन्दितयोः
vanditayoḥ |
वन्दितानाम्
vanditānām |
Locative |
वन्दिते
vandite |
वन्दितयोः
vanditayoḥ |
वन्दितेषु
vanditeṣu |