Sanskrit tools

Sanskrit declension


Declension of वन्दित vandita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दितः vanditaḥ
वन्दितौ vanditau
वन्दिताः vanditāḥ
Vocative वन्दित vandita
वन्दितौ vanditau
वन्दिताः vanditāḥ
Accusative वन्दितम् vanditam
वन्दितौ vanditau
वन्दितान् vanditān
Instrumental वन्दितेन vanditena
वन्दिताभ्याम् vanditābhyām
वन्दितैः vanditaiḥ
Dative वन्दिताय vanditāya
वन्दिताभ्याम् vanditābhyām
वन्दितेभ्यः vanditebhyaḥ
Ablative वन्दितात् vanditāt
वन्दिताभ्याम् vanditābhyām
वन्दितेभ्यः vanditebhyaḥ
Genitive वन्दितस्य vanditasya
वन्दितयोः vanditayoḥ
वन्दितानाम् vanditānām
Locative वन्दिते vandite
वन्दितयोः vanditayoḥ
वन्दितेषु vanditeṣu