Sanskrit tools

Sanskrit declension


Declension of वन्दितृ vanditṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative वन्दितृ vanditṛ
वन्दितृणी vanditṛṇī
वन्दितॄणि vanditṝṇi
Vocative वन्दितः vanditaḥ
वन्दितारौ vanditārau
वन्दितारः vanditāraḥ
Accusative वन्दितारम् vanditāram
वन्दितारौ vanditārau
वन्दितॄन् vanditṝn
Instrumental वन्दितृणा vanditṛṇā
वन्दित्रा vanditrā
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभिः vanditṛbhiḥ
Dative वन्दितृणे vanditṛṇe
वन्दित्रे vanditre
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभ्यः vanditṛbhyaḥ
Ablative वन्दितृणः vanditṛṇaḥ
वन्दितुः vandituḥ
वन्दितृभ्याम् vanditṛbhyām
वन्दितृभ्यः vanditṛbhyaḥ
Genitive वन्दितृणः vanditṛṇaḥ
वन्दितुः vandituḥ
वन्दितृणोः vanditṛṇoḥ
वन्दित्रोः vanditroḥ
वन्दितॄणाम् vanditṝṇām
Locative वन्दितृणि vanditṛṇi
वन्दितरि vanditari
वन्दितृणोः vanditṛṇoḥ
वन्दित्रोः vanditroḥ
वन्दितृषु vanditṛṣu