Singular | Dual | Plural | |
Nominative |
वन्दितृ
vanditṛ |
वन्दितृणी
vanditṛṇī |
वन्दितॄणि
vanditṝṇi |
Vocative |
वन्दितः
vanditaḥ |
वन्दितारौ
vanditārau |
वन्दितारः
vanditāraḥ |
Accusative |
वन्दितारम्
vanditāram |
वन्दितारौ
vanditārau |
वन्दितॄन्
vanditṝn |
Instrumental |
वन्दितृणा
vanditṛṇā वन्दित्रा vanditrā |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभिः
vanditṛbhiḥ |
Dative |
वन्दितृणे
vanditṛṇe वन्दित्रे vanditre |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभ्यः
vanditṛbhyaḥ |
Ablative |
वन्दितृणः
vanditṛṇaḥ वन्दितुः vandituḥ |
वन्दितृभ्याम्
vanditṛbhyām |
वन्दितृभ्यः
vanditṛbhyaḥ |
Genitive |
वन्दितृणः
vanditṛṇaḥ वन्दितुः vandituḥ |
वन्दितृणोः
vanditṛṇoḥ वन्दित्रोः vanditroḥ |
वन्दितॄणाम्
vanditṝṇām |
Locative |
वन्दितृणि
vanditṛṇi वन्दितरि vanditari |
वन्दितृणोः
vanditṛṇoḥ वन्दित्रोः vanditroḥ |
वन्दितृषु
vanditṛṣu |