Sanskrit tools

Sanskrit declension


Declension of वन्दिन् vandin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वन्दि vandi
वन्दिनी vandinī
वन्दीनि vandīni
Vocative वन्दि vandi
वन्दिन् vandin
वन्दिनी vandinī
वन्दीनि vandīni
Accusative वन्दि vandi
वन्दिनी vandinī
वन्दीनि vandīni
Instrumental वन्दिना vandinā
वन्दिभ्याम् vandibhyām
वन्दिभिः vandibhiḥ
Dative वन्दिने vandine
वन्दिभ्याम् vandibhyām
वन्दिभ्यः vandibhyaḥ
Ablative वन्दिनः vandinaḥ
वन्दिभ्याम् vandibhyām
वन्दिभ्यः vandibhyaḥ
Genitive वन्दिनः vandinaḥ
वन्दिनोः vandinoḥ
वन्दिनाम् vandinām
Locative वन्दिनि vandini
वन्दिनोः vandinoḥ
वन्दिषु vandiṣu