Singular | Dual | Plural | |
Nominative |
वन्दि
vandi |
वन्दिनी
vandinī |
वन्दीनि
vandīni |
Vocative |
वन्दि
vandi वन्दिन् vandin |
वन्दिनी
vandinī |
वन्दीनि
vandīni |
Accusative |
वन्दि
vandi |
वन्दिनी
vandinī |
वन्दीनि
vandīni |
Instrumental |
वन्दिना
vandinā |
वन्दिभ्याम्
vandibhyām |
वन्दिभिः
vandibhiḥ |
Dative |
वन्दिने
vandine |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Ablative |
वन्दिनः
vandinaḥ |
वन्दिभ्याम्
vandibhyām |
वन्दिभ्यः
vandibhyaḥ |
Genitive |
वन्दिनः
vandinaḥ |
वन्दिनोः
vandinoḥ |
वन्दिनाम्
vandinām |
Locative |
वन्दिनि
vandini |
वन्दिनोः
vandinoḥ |
वन्दिषु
vandiṣu |