Sanskrit tools

Sanskrit declension


Declension of वन्दिनीया vandinīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दिनीया vandinīyā
वन्दिनीये vandinīye
वन्दिनीयाः vandinīyāḥ
Vocative वन्दिनीये vandinīye
वन्दिनीये vandinīye
वन्दिनीयाः vandinīyāḥ
Accusative वन्दिनीयाम् vandinīyām
वन्दिनीये vandinīye
वन्दिनीयाः vandinīyāḥ
Instrumental वन्दिनीयया vandinīyayā
वन्दिनीयाभ्याम् vandinīyābhyām
वन्दिनीयाभिः vandinīyābhiḥ
Dative वन्दिनीयायै vandinīyāyai
वन्दिनीयाभ्याम् vandinīyābhyām
वन्दिनीयाभ्यः vandinīyābhyaḥ
Ablative वन्दिनीयायाः vandinīyāyāḥ
वन्दिनीयाभ्याम् vandinīyābhyām
वन्दिनीयाभ्यः vandinīyābhyaḥ
Genitive वन्दिनीयायाः vandinīyāyāḥ
वन्दिनीययोः vandinīyayoḥ
वन्दिनीयानाम् vandinīyānām
Locative वन्दिनीयायाम् vandinīyāyām
वन्दिनीययोः vandinīyayoḥ
वन्दिनीयासु vandinīyāsu