| Singular | Dual | Plural |
Nominative |
वन्दिनीया
vandinīyā
|
वन्दिनीये
vandinīye
|
वन्दिनीयाः
vandinīyāḥ
|
Vocative |
वन्दिनीये
vandinīye
|
वन्दिनीये
vandinīye
|
वन्दिनीयाः
vandinīyāḥ
|
Accusative |
वन्दिनीयाम्
vandinīyām
|
वन्दिनीये
vandinīye
|
वन्दिनीयाः
vandinīyāḥ
|
Instrumental |
वन्दिनीयया
vandinīyayā
|
वन्दिनीयाभ्याम्
vandinīyābhyām
|
वन्दिनीयाभिः
vandinīyābhiḥ
|
Dative |
वन्दिनीयायै
vandinīyāyai
|
वन्दिनीयाभ्याम्
vandinīyābhyām
|
वन्दिनीयाभ्यः
vandinīyābhyaḥ
|
Ablative |
वन्दिनीयायाः
vandinīyāyāḥ
|
वन्दिनीयाभ्याम्
vandinīyābhyām
|
वन्दिनीयाभ्यः
vandinīyābhyaḥ
|
Genitive |
वन्दिनीयायाः
vandinīyāyāḥ
|
वन्दिनीययोः
vandinīyayoḥ
|
वन्दिनीयानाम्
vandinīyānām
|
Locative |
वन्दिनीयायाम्
vandinīyāyām
|
वन्दिनीययोः
vandinīyayoḥ
|
वन्दिनीयासु
vandinīyāsu
|