Sanskrit tools

Sanskrit declension


Declension of वन्द्या vandyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्या vandyā
वन्द्ये vandye
वन्द्याः vandyāḥ
Vocative वन्द्ये vandye
वन्द्ये vandye
वन्द्याः vandyāḥ
Accusative वन्द्याम् vandyām
वन्द्ये vandye
वन्द्याः vandyāḥ
Instrumental वन्द्यया vandyayā
वन्द्याभ्याम् vandyābhyām
वन्द्याभिः vandyābhiḥ
Dative वन्द्यायै vandyāyai
वन्द्याभ्याम् vandyābhyām
वन्द्याभ्यः vandyābhyaḥ
Ablative वन्द्यायाः vandyāyāḥ
वन्द्याभ्याम् vandyābhyām
वन्द्याभ्यः vandyābhyaḥ
Genitive वन्द्यायाः vandyāyāḥ
वन्द्ययोः vandyayoḥ
वन्द्यानाम् vandyānām
Locative वन्द्यायाम् vandyāyām
वन्द्ययोः vandyayoḥ
वन्द्यासु vandyāsu