| Singular | Dual | Plural |
Nominative |
वन्द्यघटीया
vandyaghaṭīyā
|
वन्द्यघटीये
vandyaghaṭīye
|
वन्द्यघटीयाः
vandyaghaṭīyāḥ
|
Vocative |
वन्द्यघटीये
vandyaghaṭīye
|
वन्द्यघटीये
vandyaghaṭīye
|
वन्द्यघटीयाः
vandyaghaṭīyāḥ
|
Accusative |
वन्द्यघटीयाम्
vandyaghaṭīyām
|
वन्द्यघटीये
vandyaghaṭīye
|
वन्द्यघटीयाः
vandyaghaṭīyāḥ
|
Instrumental |
वन्द्यघटीयया
vandyaghaṭīyayā
|
वन्द्यघटीयाभ्याम्
vandyaghaṭīyābhyām
|
वन्द्यघटीयाभिः
vandyaghaṭīyābhiḥ
|
Dative |
वन्द्यघटीयायै
vandyaghaṭīyāyai
|
वन्द्यघटीयाभ्याम्
vandyaghaṭīyābhyām
|
वन्द्यघटीयाभ्यः
vandyaghaṭīyābhyaḥ
|
Ablative |
वन्द्यघटीयायाः
vandyaghaṭīyāyāḥ
|
वन्द्यघटीयाभ्याम्
vandyaghaṭīyābhyām
|
वन्द्यघटीयाभ्यः
vandyaghaṭīyābhyaḥ
|
Genitive |
वन्द्यघटीयायाः
vandyaghaṭīyāyāḥ
|
वन्द्यघटीययोः
vandyaghaṭīyayoḥ
|
वन्द्यघटीयानाम्
vandyaghaṭīyānām
|
Locative |
वन्द्यघटीयायाम्
vandyaghaṭīyāyām
|
वन्द्यघटीययोः
vandyaghaṭīyayoḥ
|
वन्द्यघटीयासु
vandyaghaṭīyāsu
|