Sanskrit tools

Sanskrit declension


Declension of वन्द्यघटीया vandyaghaṭīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्यघटीया vandyaghaṭīyā
वन्द्यघटीये vandyaghaṭīye
वन्द्यघटीयाः vandyaghaṭīyāḥ
Vocative वन्द्यघटीये vandyaghaṭīye
वन्द्यघटीये vandyaghaṭīye
वन्द्यघटीयाः vandyaghaṭīyāḥ
Accusative वन्द्यघटीयाम् vandyaghaṭīyām
वन्द्यघटीये vandyaghaṭīye
वन्द्यघटीयाः vandyaghaṭīyāḥ
Instrumental वन्द्यघटीयया vandyaghaṭīyayā
वन्द्यघटीयाभ्याम् vandyaghaṭīyābhyām
वन्द्यघटीयाभिः vandyaghaṭīyābhiḥ
Dative वन्द्यघटीयायै vandyaghaṭīyāyai
वन्द्यघटीयाभ्याम् vandyaghaṭīyābhyām
वन्द्यघटीयाभ्यः vandyaghaṭīyābhyaḥ
Ablative वन्द्यघटीयायाः vandyaghaṭīyāyāḥ
वन्द्यघटीयाभ्याम् vandyaghaṭīyābhyām
वन्द्यघटीयाभ्यः vandyaghaṭīyābhyaḥ
Genitive वन्द्यघटीयायाः vandyaghaṭīyāyāḥ
वन्द्यघटीययोः vandyaghaṭīyayoḥ
वन्द्यघटीयानाम् vandyaghaṭīyānām
Locative वन्द्यघटीयायाम् vandyaghaṭīyāyām
वन्द्यघटीययोः vandyaghaṭīyayoḥ
वन्द्यघटीयासु vandyaghaṭīyāsu