Sanskrit tools

Sanskrit declension


Declension of वन्द्यभट्टीय vandyabhaṭṭīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्यभट्टीयम् vandyabhaṭṭīyam
वन्द्यभट्टीये vandyabhaṭṭīye
वन्द्यभट्टीयानि vandyabhaṭṭīyāni
Vocative वन्द्यभट्टीय vandyabhaṭṭīya
वन्द्यभट्टीये vandyabhaṭṭīye
वन्द्यभट्टीयानि vandyabhaṭṭīyāni
Accusative वन्द्यभट्टीयम् vandyabhaṭṭīyam
वन्द्यभट्टीये vandyabhaṭṭīye
वन्द्यभट्टीयानि vandyabhaṭṭīyāni
Instrumental वन्द्यभट्टीयेन vandyabhaṭṭīyena
वन्द्यभट्टीयाभ्याम् vandyabhaṭṭīyābhyām
वन्द्यभट्टीयैः vandyabhaṭṭīyaiḥ
Dative वन्द्यभट्टीयाय vandyabhaṭṭīyāya
वन्द्यभट्टीयाभ्याम् vandyabhaṭṭīyābhyām
वन्द्यभट्टीयेभ्यः vandyabhaṭṭīyebhyaḥ
Ablative वन्द्यभट्टीयात् vandyabhaṭṭīyāt
वन्द्यभट्टीयाभ्याम् vandyabhaṭṭīyābhyām
वन्द्यभट्टीयेभ्यः vandyabhaṭṭīyebhyaḥ
Genitive वन्द्यभट्टीयस्य vandyabhaṭṭīyasya
वन्द्यभट्टीययोः vandyabhaṭṭīyayoḥ
वन्द्यभट्टीयानाम् vandyabhaṭṭīyānām
Locative वन्द्यभट्टीये vandyabhaṭṭīye
वन्द्यभट्टीययोः vandyabhaṭṭīyayoḥ
वन्द्यभट्टीयेषु vandyabhaṭṭīyeṣu