| Singular | Dual | Plural |
Nominative |
वन्द्यभट्टीयम्
vandyabhaṭṭīyam
|
वन्द्यभट्टीये
vandyabhaṭṭīye
|
वन्द्यभट्टीयानि
vandyabhaṭṭīyāni
|
Vocative |
वन्द्यभट्टीय
vandyabhaṭṭīya
|
वन्द्यभट्टीये
vandyabhaṭṭīye
|
वन्द्यभट्टीयानि
vandyabhaṭṭīyāni
|
Accusative |
वन्द्यभट्टीयम्
vandyabhaṭṭīyam
|
वन्द्यभट्टीये
vandyabhaṭṭīye
|
वन्द्यभट्टीयानि
vandyabhaṭṭīyāni
|
Instrumental |
वन्द्यभट्टीयेन
vandyabhaṭṭīyena
|
वन्द्यभट्टीयाभ्याम्
vandyabhaṭṭīyābhyām
|
वन्द्यभट्टीयैः
vandyabhaṭṭīyaiḥ
|
Dative |
वन्द्यभट्टीयाय
vandyabhaṭṭīyāya
|
वन्द्यभट्टीयाभ्याम्
vandyabhaṭṭīyābhyām
|
वन्द्यभट्टीयेभ्यः
vandyabhaṭṭīyebhyaḥ
|
Ablative |
वन्द्यभट्टीयात्
vandyabhaṭṭīyāt
|
वन्द्यभट्टीयाभ्याम्
vandyabhaṭṭīyābhyām
|
वन्द्यभट्टीयेभ्यः
vandyabhaṭṭīyebhyaḥ
|
Genitive |
वन्द्यभट्टीयस्य
vandyabhaṭṭīyasya
|
वन्द्यभट्टीययोः
vandyabhaṭṭīyayoḥ
|
वन्द्यभट्टीयानाम्
vandyabhaṭṭīyānām
|
Locative |
वन्द्यभट्टीये
vandyabhaṭṭīye
|
वन्द्यभट्टीययोः
vandyabhaṭṭīyayoḥ
|
वन्द्यभट्टीयेषु
vandyabhaṭṭīyeṣu
|