Sanskrit tools

Sanskrit declension


Declension of वन्द्र vandra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्द्रम् vandram
वन्द्रे vandre
वन्द्राणि vandrāṇi
Vocative वन्द्र vandra
वन्द्रे vandre
वन्द्राणि vandrāṇi
Accusative वन्द्रम् vandram
वन्द्रे vandre
वन्द्राणि vandrāṇi
Instrumental वन्द्रेण vandreṇa
वन्द्राभ्याम् vandrābhyām
वन्द्रैः vandraiḥ
Dative वन्द्राय vandrāya
वन्द्राभ्याम् vandrābhyām
वन्द्रेभ्यः vandrebhyaḥ
Ablative वन्द्रात् vandrāt
वन्द्राभ्याम् vandrābhyām
वन्द्रेभ्यः vandrebhyaḥ
Genitive वन्द्रस्य vandrasya
वन्द्रयोः vandrayoḥ
वन्द्राणाम् vandrāṇām
Locative वन्द्रे vandre
वन्द्रयोः vandrayoḥ
वन्द्रेषु vandreṣu