| Singular | Dual | Plural |
Nominative |
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
Vocative |
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठाः
vandhureṣṭhāḥ
|
Accusative |
वन्धुरेष्ठाम्
vandhureṣṭhām
|
वन्धुरेष्ठौ
vandhureṣṭhau
|
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
Instrumental |
वन्धुरेष्ठा
vandhureṣṭhā
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभिः
vandhureṣṭhābhiḥ
|
Dative |
वन्धुरेष्ठे
vandhureṣṭhe
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभ्यः
vandhureṣṭhābhyaḥ
|
Ablative |
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
वन्धुरेष्ठाभ्याम्
vandhureṣṭhābhyām
|
वन्धुरेष्ठाभ्यः
vandhureṣṭhābhyaḥ
|
Genitive |
वन्धुरेष्ठः
vandhureṣṭhaḥ
|
वन्धुरेष्ठोः
vandhureṣṭhoḥ
|
वन्धुरेष्ठाम्
vandhureṣṭhām
|
Locative |
वन्धुरेष्ठि
vandhureṣṭhi
|
वन्धुरेष्ठोः
vandhureṣṭhoḥ
|
वन्धुरेष्ठासु
vandhureṣṭhāsu
|