Sanskrit tools

Sanskrit declension


Declension of वन्धुरेष्ठा vandhureṣṭhā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्धुरेष्ठाः vandhureṣṭhāḥ
वन्धुरेष्ठौ vandhureṣṭhau
वन्धुरेष्ठाः vandhureṣṭhāḥ
Vocative वन्धुरेष्ठाः vandhureṣṭhāḥ
वन्धुरेष्ठौ vandhureṣṭhau
वन्धुरेष्ठाः vandhureṣṭhāḥ
Accusative वन्धुरेष्ठाम् vandhureṣṭhām
वन्धुरेष्ठौ vandhureṣṭhau
वन्धुरेष्ठः vandhureṣṭhaḥ
Instrumental वन्धुरेष्ठा vandhureṣṭhā
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठाभिः vandhureṣṭhābhiḥ
Dative वन्धुरेष्ठे vandhureṣṭhe
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठाभ्यः vandhureṣṭhābhyaḥ
Ablative वन्धुरेष्ठः vandhureṣṭhaḥ
वन्धुरेष्ठाभ्याम् vandhureṣṭhābhyām
वन्धुरेष्ठाभ्यः vandhureṣṭhābhyaḥ
Genitive वन्धुरेष्ठः vandhureṣṭhaḥ
वन्धुरेष्ठोः vandhureṣṭhoḥ
वन्धुरेष्ठाम् vandhureṣṭhām
Locative वन्धुरेष्ठि vandhureṣṭhi
वन्धुरेष्ठोः vandhureṣṭhoḥ
वन्धुरेष्ठासु vandhureṣṭhāsu