Sanskrit tools

Sanskrit declension


Declension of वन्धुर् vandhur, m.

Reference(s): Müller p. 70, §164 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative वन्धूः vandhūḥ
वन्धुरौ vandhurau
वन्धुरः vandhuraḥ
Vocative वन्धूः vandhūḥ
वन्धुरौ vandhurau
वन्धुरः vandhuraḥ
Accusative वन्धुरम् vandhuram
वन्धुरौ vandhurau
वन्धुरः vandhuraḥ
Instrumental वन्धुरा vandhurā
वन्धूर्भ्याम् vandhūrbhyām
वन्धूर्भिः vandhūrbhiḥ
Dative वन्धुरे vandhure
वन्धूर्भ्याम् vandhūrbhyām
वन्धूर्भ्यः vandhūrbhyaḥ
Ablative वन्धुरः vandhuraḥ
वन्धूर्भ्याम् vandhūrbhyām
वन्धूर्भ्यः vandhūrbhyaḥ
Genitive वन्धुरः vandhuraḥ
वन्धुरोः vandhuroḥ
वन्धुराम् vandhurām
Locative वन्धुरि vandhuri
वन्धुरोः vandhuroḥ
वन्धूर्षु vandhūrṣu