Sanskrit tools

Sanskrit declension


Declension of वन्धुरायु vandhurāyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्धुरायुः vandhurāyuḥ
वन्धुरायू vandhurāyū
वन्धुरायवः vandhurāyavaḥ
Vocative वन्धुरायो vandhurāyo
वन्धुरायू vandhurāyū
वन्धुरायवः vandhurāyavaḥ
Accusative वन्धुरायुम् vandhurāyum
वन्धुरायू vandhurāyū
वन्धुरायून् vandhurāyūn
Instrumental वन्धुरायुणा vandhurāyuṇā
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभिः vandhurāyubhiḥ
Dative वन्धुरायवे vandhurāyave
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभ्यः vandhurāyubhyaḥ
Ablative वन्धुरायोः vandhurāyoḥ
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभ्यः vandhurāyubhyaḥ
Genitive वन्धुरायोः vandhurāyoḥ
वन्धुराय्वोः vandhurāyvoḥ
वन्धुरायूणाम् vandhurāyūṇām
Locative वन्धुरायौ vandhurāyau
वन्धुराय्वोः vandhurāyvoḥ
वन्धुरायुषु vandhurāyuṣu