Sanskrit tools

Sanskrit declension


Declension of वन्धुरायु vandhurāyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्धुरायु vandhurāyu
वन्धुरायुणी vandhurāyuṇī
वन्धुरायूणि vandhurāyūṇi
Vocative वन्धुरायो vandhurāyo
वन्धुरायु vandhurāyu
वन्धुरायुणी vandhurāyuṇī
वन्धुरायूणि vandhurāyūṇi
Accusative वन्धुरायु vandhurāyu
वन्धुरायुणी vandhurāyuṇī
वन्धुरायूणि vandhurāyūṇi
Instrumental वन्धुरायुणा vandhurāyuṇā
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभिः vandhurāyubhiḥ
Dative वन्धुरायुणे vandhurāyuṇe
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभ्यः vandhurāyubhyaḥ
Ablative वन्धुरायुणः vandhurāyuṇaḥ
वन्धुरायुभ्याम् vandhurāyubhyām
वन्धुरायुभ्यः vandhurāyubhyaḥ
Genitive वन्धुरायुणः vandhurāyuṇaḥ
वन्धुरायुणोः vandhurāyuṇoḥ
वन्धुरायूणाम् vandhurāyūṇām
Locative वन्धुरायुणि vandhurāyuṇi
वन्धुरायुणोः vandhurāyuṇoḥ
वन्धुरायुषु vandhurāyuṣu