Singular | Dual | Plural | |
Nominative |
वन्ध्यः
vandhyaḥ |
वन्ध्यौ
vandhyau |
वन्ध्याः
vandhyāḥ |
Vocative |
वन्ध्य
vandhya |
वन्ध्यौ
vandhyau |
वन्ध्याः
vandhyāḥ |
Accusative |
वन्ध्यम्
vandhyam |
वन्ध्यौ
vandhyau |
वन्ध्यान्
vandhyān |
Instrumental |
वन्ध्येन
vandhyena |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्यैः
vandhyaiḥ |
Dative |
वन्ध्याय
vandhyāya |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्येभ्यः
vandhyebhyaḥ |
Ablative |
वन्ध्यात्
vandhyāt |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्येभ्यः
vandhyebhyaḥ |
Genitive |
वन्ध्यस्य
vandhyasya |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यानाम्
vandhyānām |
Locative |
वन्ध्ये
vandhye |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्येषु
vandhyeṣu |