Sanskrit tools

Sanskrit declension


Declension of वन्ध्यत्व vandhyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यत्वम् vandhyatvam
वन्ध्यत्वे vandhyatve
वन्ध्यत्वानि vandhyatvāni
Vocative वन्ध्यत्व vandhyatva
वन्ध्यत्वे vandhyatve
वन्ध्यत्वानि vandhyatvāni
Accusative वन्ध्यत्वम् vandhyatvam
वन्ध्यत्वे vandhyatve
वन्ध्यत्वानि vandhyatvāni
Instrumental वन्ध्यत्वेन vandhyatvena
वन्ध्यत्वाभ्याम् vandhyatvābhyām
वन्ध्यत्वैः vandhyatvaiḥ
Dative वन्ध्यत्वाय vandhyatvāya
वन्ध्यत्वाभ्याम् vandhyatvābhyām
वन्ध्यत्वेभ्यः vandhyatvebhyaḥ
Ablative वन्ध्यत्वात् vandhyatvāt
वन्ध्यत्वाभ्याम् vandhyatvābhyām
वन्ध्यत्वेभ्यः vandhyatvebhyaḥ
Genitive वन्ध्यत्वस्य vandhyatvasya
वन्ध्यत्वयोः vandhyatvayoḥ
वन्ध्यत्वानाम् vandhyatvānām
Locative वन्ध्यत्वे vandhyatve
वन्ध्यत्वयोः vandhyatvayoḥ
वन्ध्यत्वेषु vandhyatveṣu