| Singular | Dual | Plural |
Nominative |
वन्ध्यत्वम्
vandhyatvam
|
वन्ध्यत्वे
vandhyatve
|
वन्ध्यत्वानि
vandhyatvāni
|
Vocative |
वन्ध्यत्व
vandhyatva
|
वन्ध्यत्वे
vandhyatve
|
वन्ध्यत्वानि
vandhyatvāni
|
Accusative |
वन्ध्यत्वम्
vandhyatvam
|
वन्ध्यत्वे
vandhyatve
|
वन्ध्यत्वानि
vandhyatvāni
|
Instrumental |
वन्ध्यत्वेन
vandhyatvena
|
वन्ध्यत्वाभ्याम्
vandhyatvābhyām
|
वन्ध्यत्वैः
vandhyatvaiḥ
|
Dative |
वन्ध्यत्वाय
vandhyatvāya
|
वन्ध्यत्वाभ्याम्
vandhyatvābhyām
|
वन्ध्यत्वेभ्यः
vandhyatvebhyaḥ
|
Ablative |
वन्ध्यत्वात्
vandhyatvāt
|
वन्ध्यत्वाभ्याम्
vandhyatvābhyām
|
वन्ध्यत्वेभ्यः
vandhyatvebhyaḥ
|
Genitive |
वन्ध्यत्वस्य
vandhyatvasya
|
वन्ध्यत्वयोः
vandhyatvayoḥ
|
वन्ध्यत्वानाम्
vandhyatvānām
|
Locative |
वन्ध्यत्वे
vandhyatve
|
वन्ध्यत्वयोः
vandhyatvayoḥ
|
वन्ध्यत्वेषु
vandhyatveṣu
|