| Singular | Dual | Plural |
Nominative |
वन्ध्यपर्वतः
vandhyaparvataḥ
|
वन्ध्यपर्वतौ
vandhyaparvatau
|
वन्ध्यपर्वताः
vandhyaparvatāḥ
|
Vocative |
वन्ध्यपर्वत
vandhyaparvata
|
वन्ध्यपर्वतौ
vandhyaparvatau
|
वन्ध्यपर्वताः
vandhyaparvatāḥ
|
Accusative |
वन्ध्यपर्वतम्
vandhyaparvatam
|
वन्ध्यपर्वतौ
vandhyaparvatau
|
वन्ध्यपर्वतान्
vandhyaparvatān
|
Instrumental |
वन्ध्यपर्वतेन
vandhyaparvatena
|
वन्ध्यपर्वताभ्याम्
vandhyaparvatābhyām
|
वन्ध्यपर्वतैः
vandhyaparvataiḥ
|
Dative |
वन्ध्यपर्वताय
vandhyaparvatāya
|
वन्ध्यपर्वताभ्याम्
vandhyaparvatābhyām
|
वन्ध्यपर्वतेभ्यः
vandhyaparvatebhyaḥ
|
Ablative |
वन्ध्यपर्वतात्
vandhyaparvatāt
|
वन्ध्यपर्वताभ्याम्
vandhyaparvatābhyām
|
वन्ध्यपर्वतेभ्यः
vandhyaparvatebhyaḥ
|
Genitive |
वन्ध्यपर्वतस्य
vandhyaparvatasya
|
वन्ध्यपर्वतयोः
vandhyaparvatayoḥ
|
वन्ध्यपर्वतानाम्
vandhyaparvatānām
|
Locative |
वन्ध्यपर्वते
vandhyaparvate
|
वन्ध्यपर्वतयोः
vandhyaparvatayoḥ
|
वन्ध्यपर्वतेषु
vandhyaparvateṣu
|