Singular | Dual | Plural | |
Nominative |
वन्ध्या
vandhyā |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Vocative |
वन्ध्ये
vandhye |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Accusative |
वन्ध्याम्
vandhyām |
वन्ध्ये
vandhye |
वन्ध्याः
vandhyāḥ |
Instrumental |
वन्ध्यया
vandhyayā |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभिः
vandhyābhiḥ |
Dative |
वन्ध्यायै
vandhyāyai |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभ्यः
vandhyābhyaḥ |
Ablative |
वन्ध्यायाः
vandhyāyāḥ |
वन्ध्याभ्याम्
vandhyābhyām |
वन्ध्याभ्यः
vandhyābhyaḥ |
Genitive |
वन्ध्यायाः
vandhyāyāḥ |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यानाम्
vandhyānām |
Locative |
वन्ध्यायाम्
vandhyāyām |
वन्ध्ययोः
vandhyayoḥ |
वन्ध्यासु
vandhyāsu |