Sanskrit tools

Sanskrit declension


Declension of वन्ध्या vandhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्या vandhyā
वन्ध्ये vandhye
वन्ध्याः vandhyāḥ
Vocative वन्ध्ये vandhye
वन्ध्ये vandhye
वन्ध्याः vandhyāḥ
Accusative वन्ध्याम् vandhyām
वन्ध्ये vandhye
वन्ध्याः vandhyāḥ
Instrumental वन्ध्यया vandhyayā
वन्ध्याभ्याम् vandhyābhyām
वन्ध्याभिः vandhyābhiḥ
Dative वन्ध्यायै vandhyāyai
वन्ध्याभ्याम् vandhyābhyām
वन्ध्याभ्यः vandhyābhyaḥ
Ablative वन्ध्यायाः vandhyāyāḥ
वन्ध्याभ्याम् vandhyābhyām
वन्ध्याभ्यः vandhyābhyaḥ
Genitive वन्ध्यायाः vandhyāyāḥ
वन्ध्ययोः vandhyayoḥ
वन्ध्यानाम् vandhyānām
Locative वन्ध्यायाम् vandhyāyām
वन्ध्ययोः vandhyayoḥ
वन्ध्यासु vandhyāsu