| Singular | Dual | Plural |
Nominative |
वन्ध्यात्वकारकोपद्रवहरविधिः
vandhyātvakārakopadravaharavidhiḥ
|
वन्ध्यात्वकारकोपद्रवहरविधी
vandhyātvakārakopadravaharavidhī
|
वन्ध्यात्वकारकोपद्रवहरविधयः
vandhyātvakārakopadravaharavidhayaḥ
|
Vocative |
वन्ध्यात्वकारकोपद्रवहरविधे
vandhyātvakārakopadravaharavidhe
|
वन्ध्यात्वकारकोपद्रवहरविधी
vandhyātvakārakopadravaharavidhī
|
वन्ध्यात्वकारकोपद्रवहरविधयः
vandhyātvakārakopadravaharavidhayaḥ
|
Accusative |
वन्ध्यात्वकारकोपद्रवहरविधिम्
vandhyātvakārakopadravaharavidhim
|
वन्ध्यात्वकारकोपद्रवहरविधी
vandhyātvakārakopadravaharavidhī
|
वन्ध्यात्वकारकोपद्रवहरविधीन्
vandhyātvakārakopadravaharavidhīn
|
Instrumental |
वन्ध्यात्वकारकोपद्रवहरविधिना
vandhyātvakārakopadravaharavidhinā
|
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम्
vandhyātvakārakopadravaharavidhibhyām
|
वन्ध्यात्वकारकोपद्रवहरविधिभिः
vandhyātvakārakopadravaharavidhibhiḥ
|
Dative |
वन्ध्यात्वकारकोपद्रवहरविधये
vandhyātvakārakopadravaharavidhaye
|
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम्
vandhyātvakārakopadravaharavidhibhyām
|
वन्ध्यात्वकारकोपद्रवहरविधिभ्यः
vandhyātvakārakopadravaharavidhibhyaḥ
|
Ablative |
वन्ध्यात्वकारकोपद्रवहरविधेः
vandhyātvakārakopadravaharavidheḥ
|
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम्
vandhyātvakārakopadravaharavidhibhyām
|
वन्ध्यात्वकारकोपद्रवहरविधिभ्यः
vandhyātvakārakopadravaharavidhibhyaḥ
|
Genitive |
वन्ध्यात्वकारकोपद्रवहरविधेः
vandhyātvakārakopadravaharavidheḥ
|
वन्ध्यात्वकारकोपद्रवहरविध्योः
vandhyātvakārakopadravaharavidhyoḥ
|
वन्ध्यात्वकारकोपद्रवहरविधीनाम्
vandhyātvakārakopadravaharavidhīnām
|
Locative |
वन्ध्यात्वकारकोपद्रवहरविधौ
vandhyātvakārakopadravaharavidhau
|
वन्ध्यात्वकारकोपद्रवहरविध्योः
vandhyātvakārakopadravaharavidhyoḥ
|
वन्ध्यात्वकारकोपद्रवहरविधिषु
vandhyātvakārakopadravaharavidhiṣu
|