Sanskrit tools

Sanskrit declension


Declension of वन्ध्यात्वकारकोपद्रवहरविधि vandhyātvakārakopadravaharavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यात्वकारकोपद्रवहरविधिः vandhyātvakārakopadravaharavidhiḥ
वन्ध्यात्वकारकोपद्रवहरविधी vandhyātvakārakopadravaharavidhī
वन्ध्यात्वकारकोपद्रवहरविधयः vandhyātvakārakopadravaharavidhayaḥ
Vocative वन्ध्यात्वकारकोपद्रवहरविधे vandhyātvakārakopadravaharavidhe
वन्ध्यात्वकारकोपद्रवहरविधी vandhyātvakārakopadravaharavidhī
वन्ध्यात्वकारकोपद्रवहरविधयः vandhyātvakārakopadravaharavidhayaḥ
Accusative वन्ध्यात्वकारकोपद्रवहरविधिम् vandhyātvakārakopadravaharavidhim
वन्ध्यात्वकारकोपद्रवहरविधी vandhyātvakārakopadravaharavidhī
वन्ध्यात्वकारकोपद्रवहरविधीन् vandhyātvakārakopadravaharavidhīn
Instrumental वन्ध्यात्वकारकोपद्रवहरविधिना vandhyātvakārakopadravaharavidhinā
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम् vandhyātvakārakopadravaharavidhibhyām
वन्ध्यात्वकारकोपद्रवहरविधिभिः vandhyātvakārakopadravaharavidhibhiḥ
Dative वन्ध्यात्वकारकोपद्रवहरविधये vandhyātvakārakopadravaharavidhaye
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम् vandhyātvakārakopadravaharavidhibhyām
वन्ध्यात्वकारकोपद्रवहरविधिभ्यः vandhyātvakārakopadravaharavidhibhyaḥ
Ablative वन्ध्यात्वकारकोपद्रवहरविधेः vandhyātvakārakopadravaharavidheḥ
वन्ध्यात्वकारकोपद्रवहरविधिभ्याम् vandhyātvakārakopadravaharavidhibhyām
वन्ध्यात्वकारकोपद्रवहरविधिभ्यः vandhyātvakārakopadravaharavidhibhyaḥ
Genitive वन्ध्यात्वकारकोपद्रवहरविधेः vandhyātvakārakopadravaharavidheḥ
वन्ध्यात्वकारकोपद्रवहरविध्योः vandhyātvakārakopadravaharavidhyoḥ
वन्ध्यात्वकारकोपद्रवहरविधीनाम् vandhyātvakārakopadravaharavidhīnām
Locative वन्ध्यात्वकारकोपद्रवहरविधौ vandhyātvakārakopadravaharavidhau
वन्ध्यात्वकारकोपद्रवहरविध्योः vandhyātvakārakopadravaharavidhyoḥ
वन्ध्यात्वकारकोपद्रवहरविधिषु vandhyātvakārakopadravaharavidhiṣu