Sanskrit tools

Sanskrit declension


Declension of वन्ध्यासूनु vandhyāsūnu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ध्यासूनुः vandhyāsūnuḥ
वन्ध्यासूनू vandhyāsūnū
वन्ध्यासूनवः vandhyāsūnavaḥ
Vocative वन्ध्यासूनो vandhyāsūno
वन्ध्यासूनू vandhyāsūnū
वन्ध्यासूनवः vandhyāsūnavaḥ
Accusative वन्ध्यासूनुम् vandhyāsūnum
वन्ध्यासूनू vandhyāsūnū
वन्ध्यासूनून् vandhyāsūnūn
Instrumental वन्ध्यासूनुना vandhyāsūnunā
वन्ध्यासूनुभ्याम् vandhyāsūnubhyām
वन्ध्यासूनुभिः vandhyāsūnubhiḥ
Dative वन्ध्यासूनवे vandhyāsūnave
वन्ध्यासूनुभ्याम् vandhyāsūnubhyām
वन्ध्यासूनुभ्यः vandhyāsūnubhyaḥ
Ablative वन्ध्यासूनोः vandhyāsūnoḥ
वन्ध्यासूनुभ्याम् vandhyāsūnubhyām
वन्ध्यासूनुभ्यः vandhyāsūnubhyaḥ
Genitive वन्ध्यासूनोः vandhyāsūnoḥ
वन्ध्यासून्वोः vandhyāsūnvoḥ
वन्ध्यासूनूनाम् vandhyāsūnūnām
Locative वन्ध्यासूनौ vandhyāsūnau
वन्ध्यासून्वोः vandhyāsūnvoḥ
वन्ध्यासूनुषु vandhyāsūnuṣu