| Singular | Dual | Plural |
Nominative |
वन्ध्यासूनुः
vandhyāsūnuḥ
|
वन्ध्यासूनू
vandhyāsūnū
|
वन्ध्यासूनवः
vandhyāsūnavaḥ
|
Vocative |
वन्ध्यासूनो
vandhyāsūno
|
वन्ध्यासूनू
vandhyāsūnū
|
वन्ध्यासूनवः
vandhyāsūnavaḥ
|
Accusative |
वन्ध्यासूनुम्
vandhyāsūnum
|
वन्ध्यासूनू
vandhyāsūnū
|
वन्ध्यासूनून्
vandhyāsūnūn
|
Instrumental |
वन्ध्यासूनुना
vandhyāsūnunā
|
वन्ध्यासूनुभ्याम्
vandhyāsūnubhyām
|
वन्ध्यासूनुभिः
vandhyāsūnubhiḥ
|
Dative |
वन्ध्यासूनवे
vandhyāsūnave
|
वन्ध्यासूनुभ्याम्
vandhyāsūnubhyām
|
वन्ध्यासूनुभ्यः
vandhyāsūnubhyaḥ
|
Ablative |
वन्ध्यासूनोः
vandhyāsūnoḥ
|
वन्ध्यासूनुभ्याम्
vandhyāsūnubhyām
|
वन्ध्यासूनुभ्यः
vandhyāsūnubhyaḥ
|
Genitive |
वन्ध्यासूनोः
vandhyāsūnoḥ
|
वन्ध्यासून्वोः
vandhyāsūnvoḥ
|
वन्ध्यासूनूनाम्
vandhyāsūnūnām
|
Locative |
वन्ध्यासूनौ
vandhyāsūnau
|
वन्ध्यासून्वोः
vandhyāsūnvoḥ
|
वन्ध्यासूनुषु
vandhyāsūnuṣu
|