Singular | Dual | Plural | |
Nominative |
वन्ना
vannā |
वन्ने
vanne |
वन्नाः
vannāḥ |
Vocative |
वन्ने
vanne |
वन्ने
vanne |
वन्नाः
vannāḥ |
Accusative |
वन्नाम्
vannām |
वन्ने
vanne |
वन्नाः
vannāḥ |
Instrumental |
वन्नया
vannayā |
वन्नाभ्याम्
vannābhyām |
वन्नाभिः
vannābhiḥ |
Dative |
वन्नायै
vannāyai |
वन्नाभ्याम्
vannābhyām |
वन्नाभ्यः
vannābhyaḥ |
Ablative |
वन्नायाः
vannāyāḥ |
वन्नाभ्याम्
vannābhyām |
वन्नाभ्यः
vannābhyaḥ |
Genitive |
वन्नायाः
vannāyāḥ |
वन्नयोः
vannayoḥ |
वन्नानाम्
vannānām |
Locative |
वन्नायाम्
vannāyām |
वन्नयोः
vannayoḥ |
वन्नासु
vannāsu |