Sanskrit tools

Sanskrit declension


Declension of वन्ना vannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्ना vannā
वन्ने vanne
वन्नाः vannāḥ
Vocative वन्ने vanne
वन्ने vanne
वन्नाः vannāḥ
Accusative वन्नाम् vannām
वन्ने vanne
वन्नाः vannāḥ
Instrumental वन्नया vannayā
वन्नाभ्याम् vannābhyām
वन्नाभिः vannābhiḥ
Dative वन्नायै vannāyai
वन्नाभ्याम् vannābhyām
वन्नाभ्यः vannābhyaḥ
Ablative वन्नायाः vannāyāḥ
वन्नाभ्याम् vannābhyām
वन्नाभ्यः vannābhyaḥ
Genitive वन्नायाः vannāyāḥ
वन्नयोः vannayoḥ
वन्नानाम् vannānām
Locative वन्नायाम् vannāyām
वन्नयोः vannayoḥ
वन्नासु vannāsu