| Singular | Dual | Plural |
Nominative |
वपणविधिः
vapaṇavidhiḥ
|
वपणविधी
vapaṇavidhī
|
वपणविधयः
vapaṇavidhayaḥ
|
Vocative |
वपणविधे
vapaṇavidhe
|
वपणविधी
vapaṇavidhī
|
वपणविधयः
vapaṇavidhayaḥ
|
Accusative |
वपणविधिम्
vapaṇavidhim
|
वपणविधी
vapaṇavidhī
|
वपणविधीन्
vapaṇavidhīn
|
Instrumental |
वपणविधिना
vapaṇavidhinā
|
वपणविधिभ्याम्
vapaṇavidhibhyām
|
वपणविधिभिः
vapaṇavidhibhiḥ
|
Dative |
वपणविधये
vapaṇavidhaye
|
वपणविधिभ्याम्
vapaṇavidhibhyām
|
वपणविधिभ्यः
vapaṇavidhibhyaḥ
|
Ablative |
वपणविधेः
vapaṇavidheḥ
|
वपणविधिभ्याम्
vapaṇavidhibhyām
|
वपणविधिभ्यः
vapaṇavidhibhyaḥ
|
Genitive |
वपणविधेः
vapaṇavidheḥ
|
वपणविध्योः
vapaṇavidhyoḥ
|
वपणविधीनाम्
vapaṇavidhīnām
|
Locative |
वपणविधौ
vapaṇavidhau
|
वपणविध्योः
vapaṇavidhyoḥ
|
वपणविधिषु
vapaṇavidhiṣu
|