Sanskrit tools

Sanskrit declension


Declension of वपणविधि vapaṇavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वपणविधिः vapaṇavidhiḥ
वपणविधी vapaṇavidhī
वपणविधयः vapaṇavidhayaḥ
Vocative वपणविधे vapaṇavidhe
वपणविधी vapaṇavidhī
वपणविधयः vapaṇavidhayaḥ
Accusative वपणविधिम् vapaṇavidhim
वपणविधी vapaṇavidhī
वपणविधीन् vapaṇavidhīn
Instrumental वपणविधिना vapaṇavidhinā
वपणविधिभ्याम् vapaṇavidhibhyām
वपणविधिभिः vapaṇavidhibhiḥ
Dative वपणविधये vapaṇavidhaye
वपणविधिभ्याम् vapaṇavidhibhyām
वपणविधिभ्यः vapaṇavidhibhyaḥ
Ablative वपणविधेः vapaṇavidheḥ
वपणविधिभ्याम् vapaṇavidhibhyām
वपणविधिभ्यः vapaṇavidhibhyaḥ
Genitive वपणविधेः vapaṇavidheḥ
वपणविध्योः vapaṇavidhyoḥ
वपणविधीनाम् vapaṇavidhīnām
Locative वपणविधौ vapaṇavidhau
वपणविध्योः vapaṇavidhyoḥ
वपणविधिषु vapaṇavidhiṣu