Singular | Dual | Plural | |
Nominative |
वप्ता
vaptā |
वप्तारौ
vaptārau |
वप्तारः
vaptāraḥ |
Vocative |
वप्तः
vaptaḥ |
वप्तारौ
vaptārau |
वप्तारः
vaptāraḥ |
Accusative |
वप्तारम्
vaptāram |
वप्तारौ
vaptārau |
वप्तॄन्
vaptṝn |
Instrumental |
वप्त्रा
vaptrā |
वप्तृभ्याम्
vaptṛbhyām |
वप्तृभिः
vaptṛbhiḥ |
Dative |
वप्त्रे
vaptre |
वप्तृभ्याम्
vaptṛbhyām |
वप्तृभ्यः
vaptṛbhyaḥ |
Ablative |
वप्तुः
vaptuḥ |
वप्तृभ्याम्
vaptṛbhyām |
वप्तृभ्यः
vaptṛbhyaḥ |
Genitive |
वप्तुः
vaptuḥ |
वप्त्रोः
vaptroḥ |
वप्तॄणाम्
vaptṝṇām |
Locative |
वप्तरि
vaptari |
वप्त्रोः
vaptroḥ |
वप्तृषु
vaptṛṣu |