Singular | Dual | Plural | |
Nominative |
उप्तः
uptaḥ |
उप्तौ
uptau |
उप्ताः
uptāḥ |
Vocative |
उप्त
upta |
उप्तौ
uptau |
उप्ताः
uptāḥ |
Accusative |
उप्तम्
uptam |
उप्तौ
uptau |
उप्तान्
uptān |
Instrumental |
उप्तेन
uptena |
उप्ताभ्याम्
uptābhyām |
उप्तैः
uptaiḥ |
Dative |
उप्ताय
uptāya |
उप्ताभ्याम्
uptābhyām |
उप्तेभ्यः
uptebhyaḥ |
Ablative |
उप्तात्
uptāt |
उप्ताभ्याम्
uptābhyām |
उप्तेभ्यः
uptebhyaḥ |
Genitive |
उप्तस्य
uptasya |
उप्तयोः
uptayoḥ |
उप्तानाम्
uptānām |
Locative |
उप्ते
upte |
उप्तयोः
uptayoḥ |
उप्तेषु
upteṣu |