| Singular | Dual | Plural |
Nominative |
उप्तकृष्टः
uptakṛṣṭaḥ
|
उप्तकृष्टौ
uptakṛṣṭau
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Vocative |
उप्तकृष्ट
uptakṛṣṭa
|
उप्तकृष्टौ
uptakṛṣṭau
|
उप्तकृष्टाः
uptakṛṣṭāḥ
|
Accusative |
उप्तकृष्टम्
uptakṛṣṭam
|
उप्तकृष्टौ
uptakṛṣṭau
|
उप्तकृष्टान्
uptakṛṣṭān
|
Instrumental |
उप्तकृष्टेन
uptakṛṣṭena
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टैः
uptakṛṣṭaiḥ
|
Dative |
उप्तकृष्टाय
uptakṛṣṭāya
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टेभ्यः
uptakṛṣṭebhyaḥ
|
Ablative |
उप्तकृष्टात्
uptakṛṣṭāt
|
उप्तकृष्टाभ्याम्
uptakṛṣṭābhyām
|
उप्तकृष्टेभ्यः
uptakṛṣṭebhyaḥ
|
Genitive |
उप्तकृष्टस्य
uptakṛṣṭasya
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टानाम्
uptakṛṣṭānām
|
Locative |
उप्तकृष्टे
uptakṛṣṭe
|
उप्तकृष्टयोः
uptakṛṣṭayoḥ
|
उप्तकृष्टेषु
uptakṛṣṭeṣu
|